Sadaashiva brahmendra 108



॥ श्रीः ॥

॥ श्रीमत्सदाशिवेन्द्रसरस्वत्यष्टोत्तरशतनामस्तोत्रम् ॥

सदाशिवश्रीब्रह्मेन्द्रः परमं शिवमाश्रितः ।

कावेरीतीरसञ्चारः परब्रह्मानुभूतिमान् ॥ १ ॥

द्रविडावनिभाग्योत्थः पित्रोः सुतपसः फलम् ।

विद्वद्गणाल्लब्धविद्यः प्रस्थानत्रयशान्तिकृत् ॥ २ ॥

उपनिषत्प्रोक्तकाङ्क्षी गुरोरन्वेषणे रतः ।

विवेकवैराग्यनिधिः शान्तिदान्त्यादिषट्कयुक् ॥ ३ ॥

संसाराधिनिर्मुमुक्षुः कामकोट्यार्यसंश्रितः ।

तद्दत्ततुर्याश्रमवान् लोकार्थं वादतत्परः ॥ ४ ॥

गुरूक्त्या मौनमापन्नः केवलान्तर्मुखेक्षणः ।

शान्तचित्तो महावाक्यतात्पर्यं प्रतिपन्नवान् ॥ ५ ॥

अस्तद्वैत आत्मबोधमुख्यैः सद्भिः समादृतः ।

पूजायां गुरुणाऽऽज्ञप्तः शिवेनाद्वैतमीयिवान् ॥ ६ ॥

गुर्वाज्ञोल्लङ्घनात् त्रस्त आद्यगुर्वभिनन्दितः ।

कृतमानसशैवार्चो ध्यानादिपरमार्थदृक् ॥ ७ ॥

निर्गुणं सगुणं पश्यन् पूर्णताप्राप्तिकामनः ।

पूजापर्यायवाग्गुम्फो वेदान्तपदपुष्पमुक् ॥ ८ ॥

गम्भीरवाक्यविन्यासी परकाष्ठास्थपण्डितः ।

पीठकार्यैरनिर्बन्ध्यः स्वैरचारेऽनुमोदितः ॥ ९ ॥

आत्मबोधेन्द्रानुरुद्धो गुरुरत्नावलिप्रदः ।

नवकेन गुरोः स्तोता प्रस्थाने पादुकासखः ॥ १० ॥

गुरुभक्तिधनेनाढ्यो लौकिकद्रव्यनिःस्पृहः ।

सर्वं ब्रह्ममयं पश्यन्न् अभयं सुखमास्थितः ॥ ११ ॥

एषणात्रयतो मुक्तो लोकवार्तासमुत्थितः ।

भूतरात्रौ जागरणो यत्नाभावाधृताम्बरः ॥ १२ ॥

गुरुणा श्लाघितज्ञानोऽणिमादिभिरुपाश्रितः ।

बहुरूपतया दृष्टः सर्वेषु समदृष्टिभृत् ॥ १३ ॥

म्लेच्छकृत्तकराबाध्यः कृपया सर्वमर्षकः ।

सैकतच्छन्नदेहस्तत्खनने पूर्ववद्गतिः ॥ १४ ॥

वल्मीकाम्बामूर्तिमाता राजपूजाद्युपेक्षणः ।

प्रहर्तृकरसंस्तम्भमोचनः काष्ठवर्धनः ॥ १५ ॥

तप्तेक्षुरसपानो भूतले बाहूपधायकः ।

देहाभिमानवारः स्त्रीप्रहासोद्धृतहस्तकः ॥ १६ ॥

लोकवृत्तस्यानुकर्ता रामनामरसाप्लुतः ।

श्रीधरार्यप्रार्थ्यगीतिर्हरिसुन्दरकीर्तनः ॥ १७ ॥

तत्त्वकीर्तनगम्भीरो राधाकृष्णानुरागगः ।

मुद्राभिः परमो हंसो नवधा शिववर्णकः ॥ १८ ॥

दक्षिणामूर्तिसन्ध्याता स्वात्मविद्याविलासकः ।

गुरूपदेशसङ्ग्राहो वर्धिताद्वैतमञ्जरिः ॥ १९ ॥

तारावल्या वर्णितात्मा मनोनियमदेशकः ।

स्वप्नोदिताश्चर्यवक्ता स्वानुभूतिप्रकाशकः ॥ २० ॥

आत्मानमनुसन्धाता ब्रह्मसूत्रसुवृत्तिकृत् ।

योगे सुधाकरः कल्पवल्ल्या सिद्धान्तदर्शकः ॥ २१ ॥

केसरावलिगन्धाढ्यो हंसचर्याप्रबोधकः ।

रहस्यावेदकग्रन्थः शास्त्रजालसमुज्झकः ॥ २२ ॥

सच्चित्सुखस्वरूपस्थो महात्माभ्यास्यवाङ्मयः ।

ग्रन्थैः समेषां सन्देष्टा साक्षाद् योगिभिरीक्षितः ॥ २३ ॥

दीनानां याचनाकर्णी भीतानां त्राणदायकः ।

मूकानामपि वाग्दाता योगक्षेमप्रकल्पकः ॥ २४ ॥

जिज्ञासुहृद्ग्रन्थिभेत्ता छिन्नशास्त्रार्थसंशयः ।

सर्वकर्मक्षयं कर्ताऽग्नीश्वरे संस्थितिं गतः ॥ २५ ॥

बिल्वरूपकृपावृक्षः स्वगुरूणां कृपानुभूः ।

कामकोटीशसंस्तुत्यो यतिभिर्बहुधा वृतः ॥ २६ ॥

बालापराधविस्मर्ता संस्मृत्या चित्तशोधकः ।

दयाच्छायातरुः सत्यज्ञानानन्दरसात्मकः ॥ २७ ॥

इति ब्रह्मेन्द्रनामानि यो भक्त्याऽष्टोत्तरं शतम् ।

पठेद् गुरोः कृपापात्रं तत्सेवायां दृढो भवेत् ॥ २८ ॥

न्याय्यान् कामानवाप्येह पापौघं परिधूय च ।

तेन साधुपथे नीतः स याति परां गतिम् ॥ २९ ॥

॥ इति श्रीमत्सदाशिवेन्द्रसरस्वत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥