kaamakotiisha saubhaagya praarthanaa



श्रीः

॥ कामकोटीशसौभाग्यप्रार्थना ॥

कामकोटी·श कोऽन्यस्¯त्वत् कृपणेषु कृपा-रः ।

ल्याणं कुरुतात् क्षिप्रं क्लान्तस्य कृति-भारतः ॥ १ ॥

र्भ¯दर-युक्तेस्मिन्न्¯विद्या ना¯नुवर्तताम् ।

चार्ये¯त्यवतिव्योय¯द्या¯नुग्रह¯र्हति ॥ २ ॥

कं शरण¯मेधेत येन संसार¯जितः ।

त¯देतोऽस्मि तेऽभ्याश¯मेषणाभ्योऽभिपालय ॥ ३ ॥

हा¯र्ष्या·दयो वाता¯रयन्ती¯ति-पावकान् ।

डे त्वा¯मीश¯मीषन्¯मा¯मीक्षा-वर्षेण शीतय ॥ ४ ॥

लोके¯ष्वलीक-पूर्णेषु व-सौख्येषु ग्नकम् ।

यं म्भय मे चित्तं लोचनं लासयन् घु ॥ ५ ॥

र मे हृदय-ग्रन्थिं हापया¯घ-चयान् बहून् ।

हासेन मृदु हंसा·ग्र्य हित-संति¯माव ॥ ६ ॥

तिं राहि ज्ञान-रास-रूपे स्व¯आत्मनि ।

राग-रोषा·द्यरि-व्राताद् क्ष रिष्टं निवाय ॥ ७ ॥

अंशुमाली तमांसी¯व ध्वंयां¯हांसि रंहसा ।

संस्मृतिं ते पदोः पूर्णां दृंह दुःखस्य तृंहणाम् ॥ ८ ॥

सौभाग्यं साधुभिः सार्धं म्बन्धं साधयेर्¯मम ।

स्वस्तये स्वा·न्त·रानन्द-त्या·नुभव-सेतवे ॥ ९ ॥

कामाक्ष्या¯र्ण-भूयिष्ठै¯रेभि¯रीप्सित-नाथनैः ।

क्ष्य-पार-गतेर्¯र्षे रोहयै¯नं मर्चितः ॥ १० ॥

॥ इति श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचिता कामकोटीशसौभाग्यप्रार्थना ॥