Sadaashiva brahmendra shanmanimaalaa



॥ षण्मणिमाला ॥

विषया·स्तिता·नभिज्ञं` विमलतरा·नन्द-वार्धि-निर्मग्नम् ।

प्रणत-कृपा-कर¯मिह मे` सदाशिव-ब्रह्म दृष्टि-संलग्नम् ॥ १ ॥

बाल्ये स्वधिगत-विद्यं` समाश्रित-परमशिवेन्द्र-गुरु-पद्यम् ।

तद्-वाचा ऽऽस्थित-मौनं` नौमि गता·शेष-वासना-गन्धम् ॥ २ ॥

गुरुणा ऽऽदिष्ट-शिवा·र्चं` पर-निष्ठा·प्लुत¯मदृष्ट-भिन्न-शिवम् ।

शङ्कर-देशिक-कृपया` स्तुत्या सम्पूर्य विरत¯मभिवन्दे ॥ ३ ॥

सब्रह्मचारि-याच्ञा`-विरचित-गुरुराट्-परम्परा-स्तोत्रम् ।

श्रीपादुके गृहीत्वा` शिरसि प्रस्थित¯मुुपैमि गुरु-भक्तम् ॥ ४ ॥

सर्वं ब्रह्ममयतया` ऽनुभूय वस्त्रा·दि-धारणे ऽसक्तम् ।

मूढैर्¯मत्ततयो¯क्तं` स्तवीमि गुरुणा ऽभिनन्दित-ज्ञानम् ॥ ५ ॥

कर-कर्तने ऽविकारं` तटिनी-सैकत-निगूढ-देह-स्थम् ।

प्रकटित-सरल-ग्रन्थं` भगवद्-गीति-ज-रसा·नुभुव¯मीडे ॥ ६ ॥

षण्·मणि-माला¯मेतां` गुरुवर-चरिता·नुसंहिता-रूपाम् ।

दधते दिशतु कृपालुः` षड्-भाव-विकार-शान्ति¯मत्यन्ताम् ॥ ७ ॥

-०-